पृष्ठ

Sri Stotram

Śrī Stotram

Purandara uvāca:

Namaḥ kamalavāsinyai nārāyaṇyai namo namaḥ,
Kr̥ṣṇapriyāyayai satataṃ mahālakṣmyai namo namaḥ. 1.
Padmapatrekṣaṇāyai ca padmāsyāyai namo namaḥ,
Padmāsanāyai padminyai vaiṣṇavyai ca namonamaḥ. 2.
Sarvasampatsvarūpiṇyai sarvārādhyai namo namaḥ,
Haribhaktipradātryai ca harṣadātryai namo namaḥ. 3.
Kr̥ṣṇavakṣaḥsthitāyai ca kr̥ṣṇeśāyai namo namaḥ,
Candraśobhāsvarūpāyai ratnapadme ca śobhane. 4.
Sampattyadhiṣṭhātr̥devyai mahā devyai namo namaḥ,
Namo vr̥ddhisvarūpāyai vr̥ddhidāyai namo namaḥ. 5.
Vaikuṇṭhe yā mahālakṣmīḥ yā lakṣmīḥ kṣīrasāgare,
Svargalakṣmīrindragehe rājalakṣmīḥ nr̥pālaye. 6.
Gr̥halakṣmīśca gr̥hiṇāṃ gehe ca gr̥hadevatā,
Surabhiḥ sāgare jātā dakṣiṇā yajñakāminī. 7.
Aditirdevamātā tvaṃ kamalā kamalālaye,
Svāhā tvaṃ ca havirdāne kāvyadāne svadhā smr̥tā. 8.
Tvaṃ hi viṣṇusvarūpā ca sarvādhārā vasundharā,
Śuddhasattvasvarūpā tvaṃ nārāyaṇaparāyaṇā. 9.
Krodhahiṃsāvarjitā ca varadā śāradā śubhā,
Paramārthapradā tvaṃ ca haridāsyapradā parā. 10.
Yayā vinā jagatsarvaṃ bhasmībhūtamasārakam,
Jīvanmr̥taṃ ca viśvaṃ ca viśvaṃ ca śaśvatsarvaṃ yayā vinā. 11.
Sarveṣāṃ ca parā mātā sarvabāndhavarūpiṇī,
Dharmārthakāmamokṣāṇāṃ tvaṃ ca kāraṇarūpiṇī. 12.
Yathā mātā stanāndhānāṃ śiśūnāṃ śaiśave sadā,
Tathā tvaṃ sarvadā mātā sarveṣāṃ sarvarūpataḥ. 13.
Mātr̥hīnasstanāndhastu sa ca jīvati daivataḥ,
Tvayā hīno janaḥ ko’pi na jīvatyeva niścitam. 14.
Suprasannasvarūpā tvaṃ māṃ prasannā bhavāmbike,
Vairigrastaṃ ca viṣayaṃ dehi mahyaṃ sanātanī. 15.
Ahaṃ yāvattvayā hīnaḥ bandhuhīnaśca bhikṣukaḥ,
Sarvasampadvihīnaśca tāvadeva haripriye. 16.
Jñānaṃ dehi ca dharmaṃ ca sarvasaubhāgyamīpsitam,
Prabhāvaṃ ca pratāpaṃ ca sarvādhikārameva ca. 17.
Jayaṃ parākramaṃ yuddhe paramaiśvaryameva ca,
Ityuktvā ca mahendraśca sarveḥ suragaṇaiḥ saha. 18.
Praṇanāma sāśrunetro mūrdhnā caiva punaḥ punaḥ,
Brahmā ca śaṅkaraścaiva śepo dharmaśca keśavaḥ. 19.
Sarve cakruḥ parīhāraṃ surārthe ca punaḥ punaḥ,
Devebhyaśca varaṃ datvā puṣpamālāṃ manoharam. 20.
Keśavāya dadau lakṣmīḥ santuṣṭā surasaṃsadi,
Yayurdevāśca santuṣṭāḥ svaṃ sva sthānaṃ ca nārada. 21.
Devī yayau hareḥ sthānaṃ dr̥ṣṭvā kṣīrodaśāyinaḥ,
Yayuścaiva svagr̥haṃ brahmeśānau ca nārada. 22.
Dattvā śubhāśiṣaṃ tau ca devebhyaḥ prītipūrvakam,
Idaṃ stotraṃ mahāpuṇyaṃ trisandhyaṃ ca paṭhennaraḥ. 23.
Kuveratulyaḥ sa bhavedrājarājeśvaro mahān,
Pañcalakṣajapenaiva stotrasiddhirbhavennr̥ṇām. 24.
Siddhastotraṃ yadi paṭhenmāsamekaṃ tu santatam,
Mahāsukhī ca rājendro bhaviṣyati na saṃśayaḥ. 25.

Iti Śrīdevībhāgavate Mahāpurāṇe Navamaskandhe Dvicatvāriṃśo’dhyāyaḥ

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें