पृष्ठ

Sankatanasana Ganapati Stotram

Saṅkaṭanāśana Gaṇapati Stotram

Nārada Uvāca:

Praṇamya śirasādevaṃ gaurīputraṃ vināyakam,
Bhaktyāvyāsassmarennityamāyuṣkāmārthasiddhaye. 1.
Prathamaṃ vakratuṇḍaṃ ca ekadantaṃ dvitīyakam,
Tr̥tīyaṃ kr̥ṣṇapiṅgākṣaṃ gajavaktraṃ caturthakam. 2.
Lambodaraṃ pañcamaṃ ca ṣaṣṭhaṃ vikaṭamevaca,
Saptamaṃ vighnarājaṃ ca dhūmravarṇaṃ tathāṣṭakam. 3.
Navamaṃ bālacandraṃ ca daśamaṃ tu vināyakam,
Ekādaśaṃ gaṇapatiṃ dvādaśaṃ tu gajānanam. 4.
Dvādaśaitāni nāmāni trisandhyaṃ yaḥ paṭhennaraḥ,
Na ca vighnabhayaṃ tasya sarvasiddhikaraṃ param. 5.
Vidyārthī labhate vidyāṃ dhanārthī labhate dhanam,
Putrārthī labhate putrānmokṣārthī labhate gatim. 6.
Japedgaṇapatistottraṃ ṣaḍbhirmāsaiḥ phalaṃ labhet,
Saṃvatsareṇa siddhiṃ ca labhate nātra saṃśayaḥ. 7.
Aṣṭānāṃ brāhmaṇānāṃ ca likhitvā ya ssamarpayet,
Tasya vidyā bhavetsarvā gaṇeśasya prasādataḥ. 8.

Iti Śrī Nārada Purāṇe Saṅkaṭanāśanaṃ Nāma Gaṇeśadvādaśanāma Stotraṃ Sampūrṇam

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें