पृष्ठ

Ganesha Pancharatnam

Gaṇeśa Pañcaratnam

Mudā karārtamodakaṃ sadā vimuktisādhakaṃ
Kalādharāvataṃsakaṃ vilāsilokarañjakam,
Anāyakaikanāyakaṃ vināśitebhadaityakaṃ
Natāśubhāśunāyakaṃ namāmi taṃ vināyakam. 1.

Natetarātibhīkaraṃ navoditārkabhāsvaraṃ
Namatsurārinirjaraṃ natādhikāpaduddharam,
Sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ
Maheśvaraṃ tamāśraye parātparaṃ nirantaram. 2.

Samastalokaśaṅkaraṃ nirastadaityakuñjaraṃ
Daretarodaraṃ varaṃ varebhavaktramakṣaram,
Kr̥pākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
Namaskr̥taṃ namaskr̥tāṃ namaskaromi bhāsvaram. 3.

Akiñcanārtimārjanaṃ cirantanoktibhājanaṃ
Purāripūrvanandanaṃ surārigarvacarvaṇam,
Prapañcanāśabhīṣaṇaṃ dhanañjayādibhūṣaṇaṃ
Kapoladānavāraṇaṃ bhajepurāṇavāraṇam. 4.

Nitāntakāntadantakāntimantakāntakātmaja
Macintyarūpamantahīnamantarāyakr̥ntanam,
Hr̥dantarenirantaraṃ vasantameva yogināṃ
Tamekadantamevataṃ vicintayāmi santatam. 5.

Mahāgaṇeśapañcaratnamādareṇa yonvahaṃ
Prajalpati prabhātake hr̥dismaran gaṇeśvaram,
Arogatāmadoṣatāṃ susāhitīṃ suputratāṃ
Samāhitāyuraṣṭabhūtirabhyupaiti so’cirāt. 6.

:: Iti Śrī Paramahaṃsaparivrājakācāryasya Śrī Govinda Bhagatpūjyapāda Śiṣyasya Śrī Śaṅkara Bhagavataḥ Kr̥tau Gaṇeśa Pañcaratnaṃ Samāptam ::

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें