पृष्ठ

Aditya Hrudaya Stotram

Āditya Hr̥daya Stotram

Tato yuddhapariśrāntaṃ samare cintayā sthitam,
Rāvaṇaṃ cā’grato dr̥ṣṭvā yuddhāya samupasthitam. 1.
Daivataiśca samāgamya draṣṭum abhyāgato raṇam,
Upāgamyā’bravī drāmam agastyo bhagavān r̥ṣiḥ. 2.
Rāma! rāma! mahābāho! śr̥ṇu guhyaṃ sanātanam,
Yena sarvān arīn vatsa! samare vijayiṣyasi. 3.
Ādityahr̥dayaṃ puṇyaṃ sarvaśatruvināśanam,
Jayā’’vahaṃ japennityam akṣayyaṃ paramaṃ śivam. 4.
Sarvamaṅgaḷamāṅgaḷyaṃ sarvapāpapraṇāśanam,
Cintāśokapraśamanam āyurvardhana muttamam. 5.
Raśmimantaṃ samudyantaṃ devāsuranamaskr̥tam,
Pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram. 6.
Sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ,
Eṣa devāsuragaṇān lokān pāti gabhastibhiḥ. 7.
Eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ,
Mahendro dhanadaḥ kālo yamaḥ somo hyapāmpatiḥ. 8.
Pitaro vasavaḥ sādhyāhyaśvinau maruto manuḥ,
Vāyurvahniḥ prajāprāṇa r̥tukartā prabhākaraḥ. 9.
Ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān,
Suvarṇasadr̥śo bhānuḥ hiraṇyaretā divākaraḥ. 10.
Haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān,
Timironmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍa aṃśumān. 11.
Hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ,
Agnigarbho’diteḥ puttraḥ śaṅkhaḥ śiśiranāśanaḥ. 12.
Vyomanāthastamobhedī r̥gyajuḥ sāmapāragaḥ,
Ghanavr̥ṣṭirapāṃmitro vindhyavīthīplavaṅgamaḥ. 13.
Ātapī maṇḍalī mr̥tyuḥ piṅgaḷaḥ sarvatāpanaḥ,
Kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ. 14.
Nakṣatragrahatārāṇām adhipo viśvabhāvanaḥ,
Tejasāmapitejasvī dvādaśātman namo’stute. 15.
Namaḥ pūrvāya giraye paścime giraye namaḥ,
Jyotirgaṇānāṃ pataye dinā’dhipataye namaḥ. 16.
Jayāya jayabhadrāya haryaśvāya namo namaḥ,
Namo namaḥ sahasrāṃśo! ādityāta namo namaḥ. 17.
Namaḥ ugrāya vīrāya sāraṅgāya namo namaḥ,
Namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ. 18.
Brahmeśānā’cyuteśāya sūryāyā’’dityavarcase,
Bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ. 19.
Tamoghnāya himaghnāya śatrughnāyā’mitātmane,
Kr̥taghnaghnāya devāya jyotiṣāṃ pataye namaḥ. 20.
Taptacāmī karā’’bhāya vahnaye viśvakarmaṇe,
Namastamo’bhinighnāya rucaye lokasākṣiṇe. 21.
Nāśayatyeṣa vai bhūtaṃ tadeva sr̥jati prabhuḥ,
Pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ. 22.
Eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ,
Eṣa caivāgnihotraṃ ca phalaṃ caivā’gnihotriṇām. 23.
Vedāśca kratavaścaiva kratūnāṃ phalameva ca,
Yāni kr̥tyāni lokeṣu sarva eṣa raviḥ prabhuḥ. 24.
Enamāpatsu kr̥cchreṣu kāntāreṣu bhayeṣu ca,
Kīrtayan puruṣaḥ kaścit nā’vasīdati rāghava. 25.
Pūjayasvainamekāgro devadevaṃ jagatpatim,
Etattriguṇitaṃ japtvā yuddheṣu vijayiṣyasi. 26.
Asmin kṣaṇe mahābāho! rāvaṇaṃ tvaṃ vadhīṣyasi,
Evamuktvā tadā’gastyo jagāma ca yathāgatam. 27.
Etacchrutvā mahātejā naṣṭaśoko’bhavat tadā,
Dhārayāmāsa suprīto rāghavaḥ prayatā’’tmavān. 28.
Ādityaṃ prekṣya japtvā tu paraṃ harṣam avāptavān,
Trirācamya śucirbhūtvā dhanurādāya vīryavān. 29.
Rāvaṇaṃ prekṣya hr̥ṣṭātmā yuddhāya samupāgamat,
Sarvayatnena mahatā vadhe tasya dhr̥to’bhavat. 30.
Atha raviravadan nirīkṣyaṃ rāmaṃ
Muditamanāḥ paramaṃ prahr̥ṣyamāṇaḥ,
Niśicarapatisaṃkṣayaṃ viditvā
Suragaṇamadhyagato vacastvareti. 31.

Ityārṣe Śrīmadrāmāyaṇe Vālmīkīye Ādikāvye Yuddhakāṇḍe Saptottaraśatatamaḥ Sargaḥ

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें