पृष्ठ

Sri Vishnu Sahasranama Stotram

Śrī Viṣṇu Sahasranāma Stotram


Śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam,
Prasannavadanaṃ dhyāyetsarvavighnopaśāntaye.
Yasyadvirada vaktrādyāḥ pāriṣadyāḥ paraśśataṃ,
Vighnaṃ nighnaṃti satataṃ viṣvaksenaṃ tamāśraye.

:: Pūrva Pīṭhikā ::
Hariḥ Oṃ.
Vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautramakalmaṣam,
Parāśarātmajaṃ vande śukatātaṃ taponidhim. 1.
Vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave,
Namo vai brahmanidhaye vāsiṣṭhāya namonamaḥ. 2.
Avikārāya śuddhāya nityāya paramātmane,
Sadhaikarūparūpāya viṣṇave sarvajiṣṇave. 3.
Yasya smaraṇamātreṇa janmasaṃsāra bandhanāt,
Vimucyate namastasmai viṣṇave prabhaviṣṇave. 4.
Onnamoviṣṇave prabhaviṣṇave.

[Saccidānandarūpāya kr̥ṣṇāyākliṣṭakāriṇe,
Namovedāntavedyāya gurave buddhisākṣiṇe.
Kr̥ṣṇadvaipāyanaṃ vyāsaṃ sarvalokahite ratam,
Vedābjabhāskaraṃ vande śamādinilayaṃ munim.
Sahasramūrteḥ puruṣottamasya sahasra netrānanapādabāhoḥ,
Sahasranāmnāṃstavanaṃ praśastaṃnirucyate janmajarādiśāntyai.]

Śrīvaiśaṃpāyana uvāca :-
Śrutvādharmānaśeṣeṇa pāvanāni ca sarvaśaḥ,
Yudhiṣṭhiraśśāntanavaṃ punarevābhyabhāṣata. 1.

Yudhiṣṭhira uvāca :-
Kimekaṃ daivataṃ loke kiṃvā’pyekaṃ parāyaṇam,
Stuvantaḥ kaṃkamarcantaḥ prāpnuyurmānavāśśubham. 2.
Kodharmassarvadharmāṇāṃ bhavataḥ paramo mataḥ,
Kiṃ japanmucyate janturjanmasaṃsārabandhanāt. 3.

Śrī Bhīṣma uvāca :-
Jagatprabhuṃ devadevamanantaṃ puruṣottamam,
Stuvannāmasahasreṇa puruṣassatatotthitaḥ. 4.
Tamevacārcayannityaṃ bhaktyā puruṣamavyayam,
Dhyāyan stuvannamasyaṃśca yajamānastameva ca. 5.
Anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram,
Lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet. 6.
Brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam,
Lokanāthaṃ mahadbhūtaṃ sarvabhūtabhavodbhavam. 7.
Eṣa me sarvadharmāṇāṃ dharmo’dhikatamo mataḥ,
Yadbhaktyā puṇḍarīkākṣaṃ stavairarcennarassadā. 8.
Paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ,
Paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam. 9.
Pavitrāṇāṃ pavitraṃ yo maṅgaḷānāṃ ca maṅgaḷaṃ,
Daivataṃ devatānāṃ ca bhūtānāṃ yo’vyayaḥ pitā. 10.
Yatassarvāṇi bhūtāni bhavantyādiyugāgame,
Yasmiṃśca praḷayaṃ yānti punareva yugakṣaye. 11.
Tasya lokapradhānasya jagannāthasya bhūpate,
Viṣṇornāmasahasraṃ me śr̥ṇu pāpabhayāpaham. 12.
Yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ,
R̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye. 13.
Viṣṇornāma sahasrasya vedavyāso mahā muniḥ,
Chandonuṣṭuptathā devo bhagavān devakīsutaḥ. 14.
Amr̥tāṃśūdbhavo bījaṃ śaktirdevakinandanaḥ,
Trisāmā hr̥dayaṃ tasya śāntyarthe viniyujyate. 15.
Viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ maheśvaram,
Anekarūpadaityāntaṃ namāmi puruṣottamam. 16.

Asya śrīviṣṇordivyasahasranāmastotramahāmantrasya, Śrī vedavyāso bhagavānr̥ṣiḥ, Anuṣṭup candaḥ, Śrī mahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā, Amr̥tāṃśūdbhavo bhānuriti bījam, Devakīnandanassraṣṭetiśaktiḥ, Udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ, Śaṅkhabhr̥nnandakī cakrīti kīlakam, Śārˈṅgadhanvāgadādhara ityastram, Rathāṅgapāṇi rakṣobhya iti netram, Trisāmā sāmagassāmeti kavacam, Ānandaṃ parabrahmeti yoniḥ, R̥tussudarśanaḥ kāla iti digbandhaḥ, Śrī viśvarūpa iti dhyānam, Śrīmahāviṣṇu kaiṃkaryarūpe sahasranāma jape viniyogaḥ,

Dhyānam.
Kṣīrodanvatpradeśe śucimaṇi vilasatsaikate mauktikānāṃ
     Mālākḷuptāsanasthaḥ sfaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ,
Śubhrairabhrairadabhrai rupariviracitairmuktapīyūṣavarṣaiḥ
    Ānandī naḥ punīyādarinaḷinagadāśaṅkhapāṇirmukundaḥ.
Bhūpādauyasyanābhirviyadasuranilaścandrasūryauca netre
     Karṇāvāśāśśiro dyaurmukhamapi dahano yasya vāsteya mabdhiḥ,
 Antasthsaṃ yasya viśvaṃ suranarakhagagobhogigandharvadaityaiḥ
     citraṃ raṃramyate taṃ tribhuvanavapuṣaṃ viṣṇumīśaṃ namāmi.

Śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
     Viśvākāraṃ gaganasadr̥śaṃ meghavarṇaṃ śubhāṅgam,
Lakṣmīkāntaṃ kamalanayanaṃ yogihr̥ddhyānagamyaṃ
     Vande viṣṇuṃ bhavabhayaharaṃ sarvalokaika nātham,
Meghaśyāmaṃ pītakauśeyavāsaṃ śrīvatsāṅkaṃ kaustubhodbhāsitāṅgam,
Puṇyopetaṃ puṇḍarīkāyatākṣaṃ viṣṇuṃ vande sarvalokaikanātham,
Saśaṅkhacakraṃ sakirīṭakuṇḍalaṃ sapītavastraṃ sarasīruhekṣaṇam,
Sahāravakṣaḥsthalaśobhi kaustubhaṃ namāmi viṣṇuṃ śirasā caturbhujam.
Iti pūrva pīṭhikā.

Hariḥ Oṃ.
Viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ,
Bhūtakr̥dbhūtabhr̥dbhāvo bhūtātmā bhūtabhāvanaḥ. 1.
Pūtātmā paramātmā ca muktānāṃ paramā gatiḥ,
Avyayaḥ puruṣassākṣī kṣetrajño’kṣara eva ca. 2.
Yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ,
Nārasiṃhavapuśśrīmān keśavaḥ puruṣottamaḥ. 3.
Sarvaśśarvaśśivassthāṇurbhūtādirnidhiravyayaḥ,
Sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ. 4.
Svayambhūśśambhurādityaḥ puṣkarākṣo mahāsvanaḥ,
Anādinidhano dhātā vidhātā dhāturuttamaḥ. 5.
Aprameyo hr̥ṣīkeśaḥ padmanābho’maraprabhuḥ,
Viśvakarmā manustvaṣṭā sthaviṣṭhassthavirodhruvaḥ. 6.
Agrāhyaśśāśvataḥ kr̥ṣṇo lohitākṣaḥ pratardhanaḥ,
Prabhūtastrikakubdhāma pavitraṃ maṅgaḷaṃ param. 7.
Īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaśśreṣṭhaḥ prajāpatiḥ,
Hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ. 8.
Īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ,
Anuttamo durādarṣaḥ kr̥tajñaḥ kr̥tirātmavān. 9.
Sureśaśśaraṇaṃ śarma viśvaretāḥ prajābhavaḥ,
Ahassaṃvatsaro vyāḷaḥ pratyayassarvadarśanaḥ. 10.
Ajassarveśvarassiddhasiddhissarvādiracyutaḥ,
Vr̥ṣākapirameyātmā sarvayogavinissr̥taḥ. 11.
Vasurvasumanāssatyassamātmā sammitassamaḥ,
Amoghaḥ puṇḍarīkākṣo vr̥ṣakarmā vr̥ṣākr̥tiḥ. 12.
Rudro bahuśirā babhrurviśvayoniśśuciśravāḥ,
Amr̥taśśāśvatassthāṇurvarāroho mahātapāḥ. 13.
Sarvagassarvavidbhānurviṣvakseno janārdanaḥ,
Vedo vedavidavyaṃgo vedāṃgo vedavitkaviḥ. 14.
Lokādhyakṣassurādhyakṣo dharmādhyakṣaḥ kr̥tākr̥taḥ,
Caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ. 15.
Bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ,
Anagho vijayo jetā viśvayoniḥ punarvasuḥ. 16.
Upendro vāmanaḥ prāṃśuramoghaśśucirūrjitaḥ,
Atīndrassaṃgrahassargo dhr̥tātmā niyamo yamaḥ. 17.
Vedyo vaidyassadā yogī vīrahā mādhavo madhuḥ,
Atīndriyo mahāmāyo mahotsāhomahābalaḥ. 18.
Mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ,
Anirdeśyavapuśśrīmānameyātmā mahādridhr̥k. 19.
Maheṣvāso mahībhartā śrīnivāssatāṃ gatiḥ,
Aniruddhassurānando govindo govidāṃ patiḥ. 20.
Marīcirdamano haṃsassuparṇo bhujagottamaḥ,
Hiraṇyanābhassutapāḥ padmanābhaḥ prajāpatiḥ. 21.
Amr̥tyussarvadr̥ksiṃhassandhātā sandhimān sthiraḥ,
Ajodurmarṣaṇaśśāstā viśrutātmā surārihā. 22.
Gururgurutamo dhāma satyassatyaparākramaḥ,
Nimiṣo’nimiṣassragvī vācaspati rudāradhīḥ. 23.
Agraṇīrgāmaṇīśśrīmānnyāyo netā samīraṇaḥ,
Sahasramūrdhā viśvātmā sahasrākṣassahasrapāt. 24.
Āvartano nivr̥ttātmā saṃvr̥tassaṃpramardhanaḥ,
Ahasaṃvartako vahniranilo dharaṇīdharaḥ. 25.
Suprasādaḥ prasannātmā viśvadhr̥g viśvabhug vibhuḥ,
Satkartāsatkr̥tassādhurjahnurnārāyaṇo naraḥ. 26.
Asaṃkhyeyo’prameyātmā viśiṣṭaśśiṣṭakr̥cchuciḥ,
Siddhārthassiddhasaṅkalpaḥ siddhidassiddhisādhanaḥ. 27.
Vr̥ṣāhī vr̥ṣabho viṣṇurvr̥ṣaparvā vr̥ṣodaraḥ,
Vardhano vardhamānaśca viviktaśśrutisāgaraḥ. 28.
Subhujo durdharo vāgmī mahendrovasudo vasuḥ,
Naikarūpo br̥hadrūpaḥ śipiviṣṭaḥ prakāśanaḥ. 29.
Ojastejodyutidharaḥ prakāśātmā pratāpanaḥ,
R̥ddhasspaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ. 30.
Amr̥tāṃśūdbhavo bhānuḥ śaśabindussureśvaraḥ,
Auṣadhaṃ jagatassetussatyadharmaparākramaḥ. 31.
Bhūtabhavyabhavannāthaḥ pavanaḥ pāvano’nalaḥ,
Kāmahā kāmakr̥tkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ. 32.
Yugādikr̥dyugāvarto naikamāyo mahāśanaḥ,
Adr̥śyovyaktarūpaśca sahasrajidanantajit. 33.
Iṣṭo’viśiṣṭaśśiṣṭeṣṭaḥ śikhaṃḍī nahuṣo vr̥ṣaḥ,
Krodhahā krodhakr̥tkartā viśvabāhurmahīdharaḥ. 34.
Acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ,
Apāṃnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ. 35.
Skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ,
Vāsudevo br̥hadbhānurādidevaḥ purandaraḥ. 36.
Aśokastāraṇastāraḥ śūraśśaurirjaneśvaraḥ,
Anukūlaśśatāvartaḥ padmī padmanibhekṣaṇaḥ. 37.
Padmanābho’ravindākṣaḥ padmagarbhaśśarīrabhr̥t,
Mahardhirr̥ddho vr̥ddhātmā mahākṣo garuḍadhvajaḥ. 38.
Atulaśśarabho bhīmassamayajño havirhariḥ,
Sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ. 39.
Vikṣaro rohito mārgo heturdāmodarassahaḥ,
Mahīdharo mahābhāgo vegavānamitāśanaḥ. 40.
Udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ,
Karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ. 41.
Vyavasāyo vyavasthānaḥ saṃsthānasthānado dhruvaḥ,
Parardhiḥ paramaspaṣṭa stuṣṭaḥ puṣṭaśśubhekṣaṇaḥ. 42.
Rāmo virāmo virajo mārgoneyonayo’nayaḥ,
Vīraśśaktimatāṃ śreṣṭho dharmo dharmaviduttamaḥ. 43.
Vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pr̥thuḥ,
Hiraṇyagarbhaśśatrughnovyāpto vāyuradhokṣajaḥ. 44.
R̥tussudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ,
Ugrassaṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ. 45.
Vistāraḥ sthāvarassthāṇuḥ pramāṇaṃ bījamavyayam,
Artho’nartho mahākośo mahābhogo mahādhanaḥ. 46.
Anirviṇṇassthaviṣṭho bhūrdharmayūpo mahāmakhaḥ,
Nakṣatranemirnakṣatrī kṣamaḥ kṣāmassamīhanaḥ. 47.
Yajña ijyo mahejyaśˈca kratussatraṃ satāṃ gatiḥ,
Sarvadarśī vimuktātmā sarvajño jñānamuttamam. 48.
Suvratassumukhassūkṣmaḥ sughoṣassukhadassuhr̥t,
Manoharo jitakrodho vīrabāhurvidāraṇaḥ. 49.
Svāpanassvavaśo vyāpī naikātmā naikakarmakr̥t,
Vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ. 50.
Dharmagub dharmakr̥d dharmī sadasatkṣaramakṣaram,
Avijñātā sahasrāṃśurvidhātā kr̥talakṣaṇaḥ. 51.
Gabhastinemissattvasthassiṃho bhūtamaheśvaraḥ,
Ādidevo mahādevo deveśo devabhr̥dguruḥ. 52.
Uttaro gopatirgoptā jñānagamyaḥ purātanaḥ,
Śarīrabhūtabhr̥d bhoktā kapīndro bhūridakṣiṇaḥ. 53.
Somapo’mr̥tassomaḥ purujitpurusattamaḥ,
Vinayo jayassatyasaṃdho dāśārha ssātvatāṃ patiḥ. 54.
Jīvo vinayitā sākṣī mukundo’mitavikramaḥ,
Ambhonidhiranantātmā mahodadhiśayo’ntakaḥ. 55.
Ajo mahārhassvābhāvyo jitāmitraḥ pramodanaḥ,
Ānando nandano’nandassatyadharmā trivikramaḥ. 56.
Maharṣiḥ kapilācāryaḥ kr̥tajño medinīpatiḥ,
Tripadastridaśādhyakṣo mahāśr̥ṃgaḥ kr̥tāntakr̥t. 57.
Mahāvarāho govindassuṣeṇaḥ kanakāṃgadī,
Guhyo gabhīro gahano guptaścakragadādharaḥ. 58.
Vedāssvāṃgo’jitaḥkr̥ṣṇo dr̥ḍassaṅkarṣaṇo’cyutaḥ,
Varuṇo vāruṇo vr̥kṣaḥ puṣkarākṣo mahāmanāḥ. 59.
Bhagavān bhagahā’’nandī vanamālī halāyudhaḥ,
Ādityo jyotirādityassahiṣṇurgatisattamaḥ. 60.
Sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ,
Divispr̥k sarvadr̥g vyāso vācaspatirayonijaḥ. 61.
Trisāmā sāmagassāma nirvāṇaṃ bheṣajaṃ bhiṣak,
Sannyāsakr̥cchamaśśānto niṣṭhā śāntiḥ parāyaṇam. 62.
Śubhāgaśśāntidassraṣṭā kumudaḥ kuvaleśayaḥ,
Gohito gopatirgoptā vr̥ṣabhākṣo vr̥ṣapriyaḥ. 63.
Anivartī nivr̥ttātmā saṃkṣeptā kṣemakr̥cchivaḥ,
Śrīvatsavakṣāśśrīvāsaśśrīpatiḥ śrīmatāṃ varaḥ. 64.
Śrīdaśśrīśaśśrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ,
Śrīdharaḥ śrīkaraśśreyaḥ śrīmān lokatrayāśrayaḥ. 65.
Svakṣassvaṅgaśśatānando nandirjyotirgaṇeśvaraḥ,
Vijitātmā vidheyātmā satkīrtiśchinnasaṃśayaḥ. 66.
Udīrṇassarvataścakṣuranīśaśśāśvatassthiraḥ,
Bhūśayo bhūṣaṇo bhūtirviśokaśśokanāśanaḥ. 67.
Arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ,
Aniruddho’pratirathaḥ pradyumno’mitavikramaḥ. 68.
Kālaneminihā vīraśśauriśśūrajaneśvaraḥ,
Trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ. 69.
Kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kr̥tāgamaḥ,
Anirdeśyavapurviṣṇurvīro’nanto dhanañjayaḥ. 70.
Brahmaṇyo brahmakr̥dbrahmā brahma brahmavivardhanaḥ,
Brahmavidbhrāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ. 71.
Mahākramo mahākarmā mahātejā mahoragaḥ,
Mahākraturmahāyajvā mahāyajño mahāhaviḥ. 72.
Stavyasstavapriyasstotraṃ stutiḥ stotā raṇapriyaḥ,
Pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ. 73.
Manojavastīrthakaro vasuretā vasupradaḥ,
Vasuprado vāsudevo vasurvasumanā haviḥ. 74.
Sadgatissatkr̥tissattā sadbhūtissatparāyaṇaḥ,
Śūraseno yaduśreṣṭhassannivāsassuyāmunaḥ. 75.
Bhūtāvāso vāsudevaḥ sarvāsunilayo’nalaḥ,
Darpahā darpado’dr̥pto durdharo’thāparājitaḥ. 76.
Viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān,
Anekamūrtiravyaktaśśatamūrtiśśatānanaḥ. 77.
Ekonaikassavaḥ kaḥ kiṃ yattatpadamanuttamam,
Lokabandhurlokanātho mādhavo bhaktavatsalaḥ. 78.
Suvarṇavarṇo hemāṅgo varāṃgaścandanāṅgadī,
Vīrahā viṣamaśśūnyo ghr̥tāśīracalaścalaḥ. 79.
Amānī mānado mānyo lokasvāmī trilokadhr̥k,
Sumedhā medhajo dhanyassatyamedhā dharādharaḥ. 80.
Tejovr̥ṣo dyutidharassarvaśastrabhr̥tāṃ varaḥ,
Pragraho nigraho vyagro naikaśr̥ṅgo gadāgrajaḥ. 81.
Caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ,
Caturātmā caturbhāvaścaturvedavidekapāt. 82.
Samāvarto’nivr̥ttātmā durjayo duratikramaḥ,
Durlabho durgamo durgo durāvāso durārihā. 83.
Śubhāṅgo lokasāraṅgaḥ sutaṃtustantuvardhanaḥ,
Iṃdrakarmā mahākarmā kr̥takarmā kr̥tāgamaḥ. 84.
Udbhavassundarassundo ratnanābhassulocanaḥ,
Arko vājasanaḥ śr̥ṅgī jayantaḥ sarvavijjayī. 85.
Suvarṇabiṃdurakṣobhyassarvavāgīśvareśvaraḥ,
Mahāhrado mahāgarto mahābhūto mahānidhiḥ. 86.
Kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano’nilaḥ,
Amr̥tāṃśo’mr̥tavapussarvajñassarvatomukhaḥ. 87.
Sulabhassuvratassiddhaśśatrujicchatrutāpanaḥ,
Nyagrodhodumbaro’śvatthaśˈcāṇūrāndhraniṣūdanaḥ. 88.
Sahasrārcissaptajihvasaptaidhāssaptavāhanaḥ,
Amūrtiranagho’cintyo bhayakr̥dbhayanāśanaḥ. 89.
Aṇurbr̥hatkr̥śaḥ sthūlo guṇabhr̥nnirguṇo mahān,
Adhr̥taḥ svadhr̥tassvāsthyaḥ prāgvaṃśo vaṃśavardhanaḥ. 90.
Bhārabhr̥tkathito yogī yogīśaḥ sarvakāmadaḥ,
Āśramaḥ śramaṇaḥ kṣāmassuparṇo vāyuvāhanaḥ. 91.
Dhanurdharo dhanurvedo daṇḍo damayitā damaḥ,
Aparājitassarvasaho niyantā niyamo yamaḥ. 92.
Sattvavān sāttvikassatyadharmaparāyaṇaḥ,
Abhiprāyaḥ priyārho’rhaḥ priyakr̥tprītivardhanaḥ. 93.
Vihāyasagatirjyotissurucirhutabhugvibhuḥ,
Ravirvilocanassūryaḥ savitā ravilocanaḥ. 94.
Ananto hutabhug bhoktā sukhado naikajo’grajaḥ,
Anirviṇṇassadāmarṣī lokādhiṣṭhānamadbhutaḥ. 95.
Sanātsanātanatamaḥ kapilaḥ kapirapyayaḥ,
Svastidassvastikr̥t svasti svastibhuk svastidakṣiṇaḥ. 96.
Araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ,
Śabdātigaśśabdasahaśśiśiraśśarvarīkaraḥ. 97.
Akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ,
Vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ. 98.
Uttāraṇo duṣkr̥tihā puṇyo dussvapnanāśanaḥ,
Vīrahā rakṣaṇassanto jīvanaṃ paryavasthitaḥ. 99.
Anantarūpo’nantaśrīrjitamanyurbhayāpahaḥ,
Caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ. 100.
Anādirbhūrbhuvo lakṣmīssuvīro rucirāṃgadaḥ,
Janano janajanmādirbhīmo bhīmaparākramaḥ. 101.
Ādhāranilayo’dhātā puṣpahāsaḥ prajāgaraḥ,
Ūrdhvagassatpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ. 102.
Pramāṇaṃ prāṇanilayaḥ prāṇabhr̥t prāṇajīvanaḥ,
Tattvaṃ tattvavidekātmā janmamr̥tyujarātigaḥ. 103.
Bhūrbhuvassvastarustārassavitā prapitāmahaḥ,
Yajño yajñapatiryajvāyajñāṅgoyajñavāhanaḥ. 104.
Yajñabhr̥dyajñakr̥dyajñī yajñabhugyajñasādhanaḥ,
Yajñāntakr̥dyajñaguhyamanamannāda eva ca. 105.
Ātmayonissvayaṃjāto vaikhānassāmagāyanaḥ,
Devakīnandanassraṣṭā kṣitīśaḥ pāpanāśanaḥ. 106.
Śaṅkhabhr̥nnandakī cakrī śārṅgadhanvā gadādharaḥ,
Rathāṃgapāṇirakṣobhyassarvapraharaṇāyudhaḥ. 107.
Śrīsarvapraharaṇāyudhonnama iti
Vanamālī gadī śārṅgī śaṃkhī cakrī ca nandakī,
Śrīmānnārāyaṇo viṣṇurvāsudevo’bhirakṣatu. 108.

:: Uttara pīṭhikā ::
Itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ,
Nāmnāṃ sahasraṃ divyānāmaśeṣeṇa prakīrtitam. 1.
Ya idaṃ śr̥ṇuyā nnityaṃ yaścāpi parikīrtayet,
Nāśubhaṃ prāpnuyātkiṃci tso’mutreha ca mānavaḥ. 2.
Vedāntago brāhmaṇassyāt kṣatriyo vijayī bhavet,
Vaiśyo dhanasamr̥ddhassyācchūdrassukhamavāpnuyāt. 3.
Dharmārthīprāpnu yāddharma marthārthīcārthamāpnuyāt,
Kāmānavāpnuyātkāmī prajārthīcāpnuyātprajām. 4.
Bhaktimān yassadotthāya śucistadgatamānasaḥ,
Sahasraṃ vāsudevasya nāmnā metatprakīrtayet. 5.
Yaśaḥ prāpnoti vipulaṃ yāti prādhānyameva ca,
Acalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam. 6.
Na bhayaṃ kvacidāpnoti vīryaṃ tejaśca vindati,
Bhavatyarogo dyutimā nbalarūpaguṇānvitaḥ. 7.
Rogārto mucyate rogādbaddho mucyeta bandhanāt,
Bhayānmucyeta bhītastu mucyetāpanna āpadaḥ. 8.
Durgāṇyatitaratyāśu puruṣaḥ puruṣottamam,
Stuvannāmasahasreṇa nityaṃ bhakti samanvitaḥ. 9.
Vāsudevāśrayo martyo vāsudevaparāyaṇaḥ,
Sarvapāpaviśuddhātmā yāti brahma sanātanam. 10.
Na vāsudevabhaktānāmaśubhaṃ vidyate kvacit,
Janmamr̥tyujarāvyādhibhayaṃ naivopajāyate. 11.
Imaṃ stavamadhīyāna śśraddhābhaktisamanvitaḥ,
Yujyetātmā sukhakṣānti śrīdhr̥tismr̥tikīrthibhiḥ. 12.
Na krodho na mātsaryaṃ na lobho nāśubhā matiḥ,
Bhavanti kr̥tapuṇyānāṃ bhaktānāṃ puruṣottame. 13,
Dyaussacandrārkanakṣatraṃ khaṃ diśo bhūrmahodadhiḥ,
Vāsudevasya vīryeṇa vidhr̥tāni mahātmanaḥ. 14.
Sasurāsuragandharvaṃ sayakṣoragarākṣasam,
Jagadvaśe vartatedaṃ kr̥ṣṇasya sacarācaram. 15.
Iṃdriyāṇi mano buddhissattvaṃtejo balaṃ dhr̥tiḥ,
Vāsudevātmakānyāhuḥ kṣetraṃ kṣetrajña eva ca. 16.
Sarvāgamānāmācāraḥ prathamaṃ parikalpate,
Ācāraprabhavo dharmo dharmasya prabhuracyutaḥ. 17.
R̥ṣayaḥ pitaro devā mahābhūtāni dhātavaḥ,
Jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam. 18.
Yogo jñānaṃ tathā sāṅkhyaṃ vidhyāśśilpādi karma ca,
Vedāśśāstrāṇi vijñānametatsarvaṃ janārdanāt. 19.
Ekoviṣṇurmahadbhūtaṃ pr̥thagbhūtānyanekaśaḥ,
Trīn lokān vyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ. 20.
Imaṃstavaṃ bhagavato viṣṇorvyāsena kīrtitam,
Paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṃ sukhāni ca. 21.
Viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam,
Bhajanti ye puṣkarākṣaṃ na te yānti parābhavam. 22.
.Nate yānti parābhavayonnama iti.

Arjuna uvāca :-
Padma patra viśālākṣa padmanābha surottama,
Bhaktānāmanuraktānāṃ trātā bhava janārdhana. 23.

Śrī Bhagavānuvāca :-
Yo māṃ nāmasahasreṇa stotumicchati pāṇḍava,
So’hamekena ślokena stuta eva na saṃśayaḥ. 24.
Stuta eva na saṃśaya onnama iti.

Vyāsa uvāca :-
Vāsanādvāsudevasya vāsitaṃ te jagattrayaṃ,
Sarvabhūtanivāso’si(pi) vāsudeva namo’stute. 25.
.Śrī vāsudevanamostuta onnama iti.

Pārvatyuvāca :-
Kenopāyena laghunā viṣṇornāmasahasrakam,
Paṭhyate paṇḍitairnityaṃ śrotumicchāmyahaṃ prabho. 26.

Īśvara uvāca :-
Śrīrāma rāma rāmeti rame rāme manorame,
Sahasranāmatattulyaṃ rāmanāma varānane. 27.
Śrīrāmanāma varānana onnama iti.

Brahmovāca :-
Namo’stvanaṃtāya sahasramūrtaye sahasrāpādākṣi śirorubāhave,
Sahasranāmne puruṣāya śāśvate sahasrakoṭi yugadhāriṇe namaḥ. 28.
.Śrīsahasrakoṭi yugadhāriṇa onnama iti.

Sañjaya uvāca :-
Yatra yogeśvaraḥ kr̥ṣṇo yatra pārtho dhanurdharaḥ,
Tatra śrīrvijayo bhūtirdhruvā nītirmatirmama. 29.

Śrī Bhagavānuvāca :-
Ananyāścintayanto māṃ ye janāḥ paryupāsate,
Teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham. 30.
Paritrāṇāya sādhūnāṃ vināśāya ca duṣkr̥tām,
Dharmasaṃsthāpanārthāya sambhavāmi yuge yuge. 31.

Ārtā viṣaṇṇāśśithilāśca bhītāḥ ghoreṣu ca vyādhiṣuvartamānāḥ,
Saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāssukhino bhavanti. 32.

Yadakṣara padabhraṣṭaṃ mātrāhīnaṃtu yadbhavet,
Tatsarvaṃ kṣamyatāṃ deva nārāyaṇa namo’stute.
Kāyenavācā manasendriyairvā buddhyātmanāvā prakr̥te svabhāvāt,
Karomiyadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi.
Śrīmannārāyaṇāyeti samarpayāmi.

Sarvaṃ śrīkr̥ṣṇārpaṇamastu.

Iti śrīmahābhārate śatasahasrayāṃ saṃhitāyāṃ vaiyāsikyāmanuśāsanaparvaṇi dānadharmaparvaṇi viṣṇusahasranāmakathane ekonapañcāśadadhikaśatatamo’dhyāyaḥ.