पृष्ठ

Siva Tandava Stotram

Śiva Tānḍava Stotram

Jaṭākaṭāhasaṃbhramabhramanniliṃpa nirjharī vilola vīcivallarī virājamānamūrdhani,
Dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake kiśora caṃdraśekhare ratiḥ pratikṣaṇaṃ mama. (1)
Dharādhareṃdra naṃdinī vilāsabaṃdhubaṃdhura sphuraddr̥(ddi)gaṃta saṃtati pramodamānamānase,
Kr̥pākaṭākṣadhoraṇī niruddha durdharāpadi kvaciddhigaṃbare mano vinodametu vastuni. (2)
Jaṭābhujaṃga piṃgaḷa sphuratphaṇāmaṇiprabhā kadaṃbakuṃkumadrava pralipta digvadhūmukhe,
Madāṃdhasiṃdhurasphurattvaguttarīyamedure mano vinodamadbhutaṃ bibhartu bhūtabhartari. (3)
Sahasralocana prabhr̥tya śeṣalekhaśekharaprasūnadhūḷi dhoraṇī vidhūsarāṃghri pīṭhabhūḥ,
Bhujaṃgarājamālayā nibaddha jāṭajūṭakaḥ śriyai cirāya jāyatāṃ cakorabaṃdhu śekharaḥ. (4)
Lalāṭa catvara jvala ddhanaṃjaya sphuliṃgabhānipītapaṃcasāyakaṃ namanniliṃpanāyakam,
Sudhāmayūkhalekhayā virājamāna śekharaṃ mahākapālisaṃpade śiro jaṭālamastunaḥ. (5)
Karāḷaphāla paṭṭikā dagaddhagaddhagajjvaladdhanaṃjayādharīkr̥ta pracaṃḍa paṃcasāyake,
Dharādhareṃdra naṃdinī kucāgracitra patraka prakalpanaikaśilpani trilocane matirmama. (6)
Navīnameghamaṃḍalīniruddhadurdharasphuratkuhūniśīthinī tamaḥ prabaṃdhabaṃdhukaṃdharaḥ,
Niliṃpa nirjharī dharastanotu kr̥ttisiṃdhuraḥ kaḷānidānabaṃdhuraśśriyaṃ jagaddhuraṃdharaḥ. (7)
Praphulla nīlapaṃjaka prapaṃcakālimacchaṭā viḍaṃbikaṃṭha kaṃdharāruci prabaṃdhakaṃdharam,
Smaracchidaṃ puracchidaṃ bhavacchidaṃ mukhacchidaṃ gajacchidāṃdhakacchidaṃ tamaṃtakacchidaṃ bhaje. (8)
Agarvasarvamaṃgaḷā kaḷākadaṃbamaṃjarī rasapravāhamādhurī vijr̥ṃbhaṇāmadhuvratam,
Smarāṃtakaṃ purāṃtakaṃ bhavāṃtakaṃ makhāṃtakaṃ gajāṃtakāṃdhakāṃtakaṃ tamaṃtakāṃtakaṃ bhaje. (9)
Jayatvadabhra vibhrama bhramadbhujaṃgamasphuraddhagaddhagadvinirgamatkarāḷabālahavyavāṭ,
Dhimi ddhimi ddhimi dhvananmr̥daṃgatuṃgamaṃgaḷa dhvanikramapravartitapracaṃḍatāṃḍavaśśivaḥ. (10)
Dr̥ṣadvicitra talpayo rbhujaṃga mauktika srajo rgariṣṭharatnaloṣṭayo ssuhr̥dvipakṣa pakṣayoḥ,
Tr̥ṇāraviṃda cakṣuṣoḥ prajā mahī maheṃdrayo ssamaṃ pravartayanmanaḥ kadā sadāśivaṃ bhaje. (11)
Kadā niliṃpanirjharīnikuṃja koṭare vasa nvimuktadurmatissadā śirasthamaṃjaliṃ vahan,
Vimuktalola locano lalāṭaphāla lagnaka śśiveti maṃtra muccarankadāsukhī bhavāmyaham. (12)
Imaṃ hi nityameva muktamuttamottamaṃstavaṃ paṭhasmaranbruvannaro viśuddhimeti saṃtatam,
Hare gurau subhaktimāśu yāti nānyathā gatiṃ vimohanaṃ hi dehināṃ suśaṃkarasya ciṃtanam. (13)
Pūjāvasānamayo daśavaktragītaṃ yaśśaṃbhupūjanamidaṃ paṭhati pradoṣe,
Tasya sthirāṃ rathagajeṃdra turaṃga yuktāṃ lakṣmīṃ sadaiva sumukhīṃ pradadāti śāṃbhuḥ. (14)
:: Iti Śrīdaśakaṃṭha Rāvaṇa Viracitaṃ Śivatāṃḍavastotraṃ Samāptam ::