पृष्ठ

Sri Siva Manasa Puja Stotram

Śrī Śiva Mānasa Pūjā Stotram

Ratnaiḥ kalpita māsanaṃ himajalaiḥ snānaṃ ca divyāṃbaraṃ
    Nānāratnavibhūṣitaṃ mr̥gamadāmodāṃkitaṃ caṃdanam,
Jājīcaṃpakabilvapatraracitaṃ puṣpaṃ ca dhūpaṃ tathā dīpaṃ
    Devadayānidhe paśupate hr̥tkalpitaṃ gr̥hyatām. (1)

Sauvarṇe maṇikhaṃḍaratnaracite pātre ghr̥taṃ pāyasaṃ bhakṣyaṃ
    Paṃcavidhaṃ payodadhiyutaṃ raṃbhāphalaṃ svādudam,
Śākānāmayutaṃ jalaṃ rucikaraṃ karpūra khaṃḍojjvalaṃ
    Tāṃbūlaṃ manasā mayā viracitaṃ bhaktyā prabhosvīkuru. (2)

Chatraṃ cāmarayoryugaṃ vyajanakaṃ cādarśakaṃ nirmalaṃ
    Vīṇābheri mr̥daṃga kāhaḷakalā gītaṃ ca nr̥tyaṃ tadhā,
Sāṣṭāṃgaṃ praṇatiḥ stuti rbahuvidhā etatsamastaṃ
    Mayā saṃkalpena samarpitaṃ tava vibho pūjāṃ gr̥hāṇa prabho. (3)

Ātmā tvaṃ girijā mati ssahacarāḥ prāṇāśśarīraṃ gr̥haṃ
    Pūjate viṣayopabhogaracanā nidrā samādhi sthitiḥ,
Saṃcāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvāgiro
    Yadyatkarma karomi tattadakhilaṃ śambhotavārādhanam. (4)

Karacaraṇakr̥taṃ vā karma vākkāyajaṃ vā
    Śravaṇanayanajaṃ vā mānasaṃ vāparādham,
Vihitamavihitaṃ vā sarvametat kṣamasva
    Śivaśiva karuṇābdhe śrīmahādeva śambho. (5)

:: Iti Śrī Śivamānasa Pūjā Stotraṃ Saṃpūrṇam ::