पृष्ठ

Sri Lakshmi Ashtottara Sata Nama Stotram

Śrī Lakṣmī Aṣṭottara Śata Nāma Stotram


Dhyānam
Vande padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ,
Hastābhyāmabhayapradāṃ maṇigaṇairnānāvidhairbhūṣitām.
Bhaktābhīṣṭaphalapradāṃ hariharabrahmādibhiḥ sevitāṃ,
Pārśve paṅkajaśaṅkhapadmanidhibhiryuktāṃ sadā śaktibhiḥ.
Sarasijanayane sarojahaste dhavaḷatarāṃśukagandhamālyaśobhe,
Bhagavati harivallabhe manojñe tribhuvanabhūtikari prasīda mahyam.

Prakr̥tiṃ vikr̥tiṃ vidyāṃ sarvabhūtahitapradām,
Śraddhāṃ vibhūtiṃ surabhiṃ namāmi paramātmikām. 1.
Vācaṃ padmālayāṃ padmāṃ śuciṃ svāhāṃ svadhāṃ sudhām,
Dhanyāṃ hiraṇmayīṃ lakṣmīṃ nityapuṣṭāṃ vibhāvarīm. 2.
Aditiṃ ca ditiṃ dīptāṃ vasudhāṃ vasudhāriṇīm,
Namāmi kamalāṃ kāntāṃ kṣamāṃ kṣīrodhasaṃbhavām. 3.
Anugrahaparāṃ r̥ddhimanaghāṃ harivallabhām,
Aśokāmamr̥tāṃ dīptāṃ lokaśokavināśinīm. 4.
Namāmi dharmanilayāṃ karuṇāṃ lokamātaram,
Padmapriyāṃ padmahastāṃ padmākṣīṃ padmasundarīm. 5.
Padmodbhavāṃ padmamukhīṃ padmanābhapriyāṃ ramām,
Padmamālādharāṃ devīṃ padminīṃ padmagandhinīm. 6.
Puṇyagandhāṃ suprasannāṃ prasādābhimukhīṃ prabhām,
Namāmi candravadanāṃ candrāṃ candrasahodarīm. 7.
Caturbhujāṃ candrarūpāmindirāminduśītalām,
Āhlādajananīṃ puṣṭiṃ śivāṃ śivakarīṃ satīm. 8.
Vimalāṃ viśvajananīṃ tuṣṭiṃ dāridryanāśinīm,
Prītipuṣkariṇīṃ śāntāṃ śuklamālyāmbarāṃ śriyam. 9.
Bhāskarīṃ bilvanilayāṃ varārohāṃ yaśasvinīm,
Vasundharāmudārāṅgāṃ hariṇīṃ hemamālinīm. 10.
Dhanadhānyakarīṃ siddhiṃ straiṇa saumyāṃ śubhapradām,
Nr̥paveśmagatānandāṃ varalakṣmīṃ vasupradām. 11.
Śubhāṃ hiraṇyaprākārāṃ samudratanayāṃ jayām,
Namāmi maṅgaḷāṃ devīṃ viṣṇuvakṣaḥsthalasthitām. 12.
Viṣṇupatnīṃ prasannākṣīṃ nārāyaṇasamāśritām,
Dāridryadhvaṃsinīṃ devīṃ sarvopadravavāriṇīm. 13.
Navadurgāṃ mahālakṣmīṃ brahmarudrendrasevitām,
Trikālajñānasampannāṃ namāmi bhuvaneśvarīm. 14.

Lakṣmīṃ kṣīrasamudrarājatanayā śrīraṅgadhāmeśvarīṃ
     Dāsībhūtasamastadevavanitāṃ lokaikadīpāṅkurām,
Śrīmanmandakaṭākṣalabdhavibhavat brahmendragaṅgādharāṃ
     Tvāṃ trailokyakuṭumbinīṃ sarasijāṃ vande mukundapriyām.
Mātarnamāmi kamale kamalāyatākṣī śrīviṣṇuhr̥tkamalavāsini viśvamātaḥ,
Kṣīrodaje kamalakomalagarbhagaurī lakṣmiprasīda satataṃ namatāṃ śaraṇye.

.Iti Śrī Lakṣmi Aṣṭottara Śatanāma Stotraṃ Sampūrṇam.