पृष्ठ

Sri Gananayakashtakam

Śrī Gaṇanāyakāṣṭakam


Ekadaṃtaṃ mahākāyaṃ taptakāṃcanasannibham,
Laṃbodaraṃ viśālākṣaṃ vaṃdehaṃ gaṇanāyakam. 1.
Mauṃjī kr̥ṣṇājinadharaṃ nāgayajñopavītinam,
Bāleṃduśakalaṃ mauḷau vaṃdehaṃ gaṇanāyakam. 2.
Citraratnavicitrāṃgaṃ citramālāvibhūṣitam,
Kāmarūpadharaṃ devaṃ vaṃdehaṃ gaṇanāyakam. 3.
Gajavaktraṃ suraśreṣṭhaṃ karṇacāmarabhūṣitam,
Pāśāṃkuśadharaṃ devaṃ vaṃdehaṃ gaṇanāyakam. 4.
Mūṣakottama māruhya devāsura mahāhave,
Yoddhukāmaṃ mahāvīryaṃ vaṃdehaṃ gaṇanāyakam. 5.
Yakṣa kinnara gaṃdharva siddhavidyādharaissadā,
Stūyamānaṃ mahābāhuṃ vaṃdehaṃ gaṇanāyakam. 6.
Aṃbikāhr̥dayānaṃdaṃ mātr̥bhiḥ pariveṣṭitam,
Bhaktapriyaṃ madonmattaṃ vaṃdehaṃ gaṇanāyakam. 7.
Sarvavighnaharaṃ devaṃ sarvavighnavivarjitam,
Sarvasiddhi pradātāraṃ vaṃdehaṃ gaṇanāyakam. 8.
Gaṇāṣṭaka midaṃ puṇyaṃ yaḥ paṭhetsatataṃ naraḥ,
Siddhyaṃti sarvakāryāṇi vidyāvān dhanavān bhavet. 9.

Iti śrīgaṇanāyakāṣṭakaṃ saṃpūrṇam.